B 155-19 Sarvāgamasāroddhāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 155/19
Title: Sarvāgamasāroddhāra
Dimensions: 24 x 8.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2968
Remarks:
Reel No. B 155-19 Inventory No. 63166
Title Sarvāgamasāroddhāra
Author Advaitapāda
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 8.5 cm
Folios 34
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation vai. maṃ. ti or śrī vai. maṃ. ti or śrī or nothing and in the lower right-hand margin under the word rāma or nothing
Place of Deposit NAK
Accession No. 5/2968
Manuscript Features
Excerpts
Beginning
vinyaset || anaṃtaraṃ pīṭhapūjāṃ kuryāt ||
oṁ ādhāraśaktaye namaḥ ||
oṁ kurmmāya namaḥ |
oṁ anaṃtāya namaḥ |
oṁ varāhāya namaḥ ||
oṁ pṛthivyai namaḥ ||
saṃmukhe kṣīrābdhimadhye śvetadvīpaṃ viciṃtya tanmadhye suvarṇamaṃḍapaṃ dhyātvā ||
oṃ vaidikāya namaḥ ||
oṃ siṃhāsanāya namaḥ ||
iti ca dhyātvā || (fol. 2r1–3)
End
oṁ oṁ hṛdayāya namaḥ ||
oṁ namaḥ śirase svāhā |
oṁ viṣṇave śikhāyai vaṣaṭ |
oṁ surapataye kavacāya hūṃ ||
oṁ mahābalāya netrābhyāṃ vauṣaṭ ||
oṁ svāhā astrāya phaṭ namaḥ ||
śrīsadāśivārppaṇam astu || (fol. 34r2–4)
Colophon
iti śrīsarvā⟨ṃ⟩gamasāroddhāre advaitapādaviracito maṃtranetrākhyaḥ paṭalaḥ samāptaḥ || || ❁ || ||
puraścaraṇaḥ daśāṃśamomaḥ homasya daśāṃśas(!) tarppaṇaṃ |
tarppaṇasya daśāṃśo (!) mārjanaṃ mārjanasya daśāṃśaḥ brāhmaṇabhojanaṃ || dakṣiṇā tu vibhavādi. (fol. 34r4–6)
Microfilm Details
Reel No. B 155/19
Date of Filming 10-11-1971
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 26-08-2008
Bibliography