B 155-19 Sarvāgamasāroddhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/19
Title: Sarvāgamasāroddhāra
Dimensions: 24 x 8.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2968
Remarks:


Reel No. B 155-19 Inventory No. 63166

Title Sarvāgamasāroddhāra

Author Advaitapāda

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 8.5 cm

Folios 34

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vai. maṃ. ti or śrī vai. maṃ. ti or śrī or nothing and in the lower right-hand margin under the word rāma or nothing

Place of Deposit NAK

Accession No. 5/2968

Manuscript Features

Excerpts

Beginning

vinyaset || anaṃtaraṃ pīṭhapūjāṃ kuryāt ||

oṁ ādhāraśaktaye namaḥ ||

oṁ kurmmāya namaḥ |

oṁ anaṃtāya namaḥ |

oṁ varāhāya namaḥ ||

oṁ pṛthivyai namaḥ ||

saṃmukhe kṣīrābdhimadhye śvetadvīpaṃ viciṃtya tanmadhye suvarṇamaṃḍapaṃ dhyātvā ||

oṃ vaidikāya namaḥ ||

oṃ siṃhāsanāya namaḥ ||

iti ca dhyātvā || (fol. 2r1–3)

End

oṁ oṁ hṛdayāya namaḥ ||

oṁ namaḥ śirase svāhā |

oṁ viṣṇave śikhāyai vaṣaṭ |

oṁ surapataye kavacāya hūṃ ||

oṁ mahābalāya netrābhyāṃ vauṣaṭ ||

oṁ svāhā astrāya phaṭ namaḥ ||

śrīsadāśivārppaṇam astu || (fol. 34r2–4)

Colophon

iti śrīsarvā⟨ṃ⟩gamasāroddhāre advaitapādaviracito maṃtranetrākhyaḥ paṭalaḥ samāptaḥ ||     || ❁ ||     ||

puraścaraṇaḥ daśāṃśamomaḥ homasya daśāṃśas(!) tarppaṇaṃ |

tarppaṇasya daśāṃśo (!) mārjanaṃ mārjanasya daśāṃśaḥ brāhmaṇabhojanaṃ || dakṣiṇā tu vibhavādi. (fol. 34r4–6)

Microfilm Details

Reel No. B 155/19

Date of Filming 10-11-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-08-2008

Bibliography